Declension table of ?ūrjayantatīrtha

Deva

NeuterSingularDualPlural
Nominativeūrjayantatīrtham ūrjayantatīrthe ūrjayantatīrthāni
Vocativeūrjayantatīrtha ūrjayantatīrthe ūrjayantatīrthāni
Accusativeūrjayantatīrtham ūrjayantatīrthe ūrjayantatīrthāni
Instrumentalūrjayantatīrthena ūrjayantatīrthābhyām ūrjayantatīrthaiḥ
Dativeūrjayantatīrthāya ūrjayantatīrthābhyām ūrjayantatīrthebhyaḥ
Ablativeūrjayantatīrthāt ūrjayantatīrthābhyām ūrjayantatīrthebhyaḥ
Genitiveūrjayantatīrthasya ūrjayantatīrthayoḥ ūrjayantatīrthānām
Locativeūrjayantatīrthe ūrjayantatīrthayoḥ ūrjayantatīrtheṣu

Compound ūrjayantatīrtha -

Adverb -ūrjayantatīrtham -ūrjayantatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria