Declension table of ?ūrjasvatī

Deva

FeminineSingularDualPlural
Nominativeūrjasvatī ūrjasvatyau ūrjasvatyaḥ
Vocativeūrjasvati ūrjasvatyau ūrjasvatyaḥ
Accusativeūrjasvatīm ūrjasvatyau ūrjasvatīḥ
Instrumentalūrjasvatyā ūrjasvatībhyām ūrjasvatībhiḥ
Dativeūrjasvatyai ūrjasvatībhyām ūrjasvatībhyaḥ
Ablativeūrjasvatyāḥ ūrjasvatībhyām ūrjasvatībhyaḥ
Genitiveūrjasvatyāḥ ūrjasvatyoḥ ūrjasvatīnām
Locativeūrjasvatyām ūrjasvatyoḥ ūrjasvatīṣu

Compound ūrjasvati - ūrjasvatī -

Adverb -ūrjasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria