Declension table of ?ūrjasvat

Deva

MasculineSingularDualPlural
Nominativeūrjasvān ūrjasvantau ūrjasvantaḥ
Vocativeūrjasvan ūrjasvantau ūrjasvantaḥ
Accusativeūrjasvantam ūrjasvantau ūrjasvataḥ
Instrumentalūrjasvatā ūrjasvadbhyām ūrjasvadbhiḥ
Dativeūrjasvate ūrjasvadbhyām ūrjasvadbhyaḥ
Ablativeūrjasvataḥ ūrjasvadbhyām ūrjasvadbhyaḥ
Genitiveūrjasvataḥ ūrjasvatoḥ ūrjasvatām
Locativeūrjasvati ūrjasvatoḥ ūrjasvatsu

Compound ūrjasvat -

Adverb -ūrjasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria