Declension table of ?ūrjasvalā

Deva

FeminineSingularDualPlural
Nominativeūrjasvalā ūrjasvale ūrjasvalāḥ
Vocativeūrjasvale ūrjasvale ūrjasvalāḥ
Accusativeūrjasvalām ūrjasvale ūrjasvalāḥ
Instrumentalūrjasvalayā ūrjasvalābhyām ūrjasvalābhiḥ
Dativeūrjasvalāyai ūrjasvalābhyām ūrjasvalābhyaḥ
Ablativeūrjasvalāyāḥ ūrjasvalābhyām ūrjasvalābhyaḥ
Genitiveūrjasvalāyāḥ ūrjasvalayoḥ ūrjasvalānām
Locativeūrjasvalāyām ūrjasvalayoḥ ūrjasvalāsu

Adverb -ūrjasvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria