Declension table of ?ūrjastambha

Deva

MasculineSingularDualPlural
Nominativeūrjastambhaḥ ūrjastambhau ūrjastambhāḥ
Vocativeūrjastambha ūrjastambhau ūrjastambhāḥ
Accusativeūrjastambham ūrjastambhau ūrjastambhān
Instrumentalūrjastambhena ūrjastambhābhyām ūrjastambhaiḥ ūrjastambhebhiḥ
Dativeūrjastambhāya ūrjastambhābhyām ūrjastambhebhyaḥ
Ablativeūrjastambhāt ūrjastambhābhyām ūrjastambhebhyaḥ
Genitiveūrjastambhasya ūrjastambhayoḥ ūrjastambhānām
Locativeūrjastambhe ūrjastambhayoḥ ūrjastambheṣu

Compound ūrjastambha -

Adverb -ūrjastambham -ūrjastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria