Declension table of ?ūrjamedhā

Deva

FeminineSingularDualPlural
Nominativeūrjamedhā ūrjamedhe ūrjamedhāḥ
Vocativeūrjamedhe ūrjamedhe ūrjamedhāḥ
Accusativeūrjamedhām ūrjamedhe ūrjamedhāḥ
Instrumentalūrjamedhayā ūrjamedhābhyām ūrjamedhābhiḥ
Dativeūrjamedhāyai ūrjamedhābhyām ūrjamedhābhyaḥ
Ablativeūrjamedhāyāḥ ūrjamedhābhyām ūrjamedhābhyaḥ
Genitiveūrjamedhāyāḥ ūrjamedhayoḥ ūrjamedhānām
Locativeūrjamedhāyām ūrjamedhayoḥ ūrjamedhāsu

Adverb -ūrjamedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria