Declension table of ?ūrjamedha

Deva

NeuterSingularDualPlural
Nominativeūrjamedham ūrjamedhe ūrjamedhāni
Vocativeūrjamedha ūrjamedhe ūrjamedhāni
Accusativeūrjamedham ūrjamedhe ūrjamedhāni
Instrumentalūrjamedhena ūrjamedhābhyām ūrjamedhaiḥ
Dativeūrjamedhāya ūrjamedhābhyām ūrjamedhebhyaḥ
Ablativeūrjamedhāt ūrjamedhābhyām ūrjamedhebhyaḥ
Genitiveūrjamedhasya ūrjamedhayoḥ ūrjamedhānām
Locativeūrjamedhe ūrjamedhayoḥ ūrjamedheṣu

Compound ūrjamedha -

Adverb -ūrjamedham -ūrjamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria