Declension table of ūrjāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrjāvatā | ūrjāvate | ūrjāvatāḥ |
Vocative | ūrjāvate | ūrjāvate | ūrjāvatāḥ |
Accusative | ūrjāvatām | ūrjāvate | ūrjāvatāḥ |
Instrumental | ūrjāvatayā | ūrjāvatābhyām | ūrjāvatābhiḥ |
Dative | ūrjāvatāyai | ūrjāvatābhyām | ūrjāvatābhyaḥ |
Ablative | ūrjāvatāyāḥ | ūrjāvatābhyām | ūrjāvatābhyaḥ |
Genitive | ūrjāvatāyāḥ | ūrjāvatayoḥ | ūrjāvatānām |
Locative | ūrjāvatāyām | ūrjāvatayoḥ | ūrjāvatāsu |