Declension table of ūrjāvatā

Deva

FeminineSingularDualPlural
Nominativeūrjāvatā ūrjāvate ūrjāvatāḥ
Vocativeūrjāvate ūrjāvate ūrjāvatāḥ
Accusativeūrjāvatām ūrjāvate ūrjāvatāḥ
Instrumentalūrjāvatayā ūrjāvatābhyām ūrjāvatābhiḥ
Dativeūrjāvatāyai ūrjāvatābhyām ūrjāvatābhyaḥ
Ablativeūrjāvatāyāḥ ūrjāvatābhyām ūrjāvatābhyaḥ
Genitiveūrjāvatāyāḥ ūrjāvatayoḥ ūrjāvatānām
Locativeūrjāvatāyām ūrjāvatayoḥ ūrjāvatāsu

Adverb -ūrjāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria