Declension table of ?ūrdhveha

Deva

MasculineSingularDualPlural
Nominativeūrdhvehaḥ ūrdhvehau ūrdhvehāḥ
Vocativeūrdhveha ūrdhvehau ūrdhvehāḥ
Accusativeūrdhveham ūrdhvehau ūrdhvehān
Instrumentalūrdhvehena ūrdhvehābhyām ūrdhvehaiḥ ūrdhvehebhiḥ
Dativeūrdhvehāya ūrdhvehābhyām ūrdhvehebhyaḥ
Ablativeūrdhvehāt ūrdhvehābhyām ūrdhvehebhyaḥ
Genitiveūrdhvehasya ūrdhvehayoḥ ūrdhvehānām
Locativeūrdhvehe ūrdhvehayoḥ ūrdhveheṣu

Compound ūrdhveha -

Adverb -ūrdhveham -ūrdhvehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria