Declension table of ?ūrdhvaśuṣī

Deva

FeminineSingularDualPlural
Nominativeūrdhvaśuṣī ūrdhvaśuṣyau ūrdhvaśuṣyaḥ
Vocativeūrdhvaśuṣi ūrdhvaśuṣyau ūrdhvaśuṣyaḥ
Accusativeūrdhvaśuṣīm ūrdhvaśuṣyau ūrdhvaśuṣīḥ
Instrumentalūrdhvaśuṣyā ūrdhvaśuṣībhyām ūrdhvaśuṣībhiḥ
Dativeūrdhvaśuṣyai ūrdhvaśuṣībhyām ūrdhvaśuṣībhyaḥ
Ablativeūrdhvaśuṣyāḥ ūrdhvaśuṣībhyām ūrdhvaśuṣībhyaḥ
Genitiveūrdhvaśuṣyāḥ ūrdhvaśuṣyoḥ ūrdhvaśuṣīṇām
Locativeūrdhvaśuṣyām ūrdhvaśuṣyoḥ ūrdhvaśuṣīṣu

Compound ūrdhvaśuṣi - ūrdhvaśuṣī -

Adverb -ūrdhvaśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria