Declension table of ?ūrdhvaśodhana

Deva

NeuterSingularDualPlural
Nominativeūrdhvaśodhanam ūrdhvaśodhane ūrdhvaśodhanāni
Vocativeūrdhvaśodhana ūrdhvaśodhane ūrdhvaśodhanāni
Accusativeūrdhvaśodhanam ūrdhvaśodhane ūrdhvaśodhanāni
Instrumentalūrdhvaśodhanena ūrdhvaśodhanābhyām ūrdhvaśodhanaiḥ
Dativeūrdhvaśodhanāya ūrdhvaśodhanābhyām ūrdhvaśodhanebhyaḥ
Ablativeūrdhvaśodhanāt ūrdhvaśodhanābhyām ūrdhvaśodhanebhyaḥ
Genitiveūrdhvaśodhanasya ūrdhvaśodhanayoḥ ūrdhvaśodhanānām
Locativeūrdhvaśodhane ūrdhvaśodhanayoḥ ūrdhvaśodhaneṣu

Compound ūrdhvaśodhana -

Adverb -ūrdhvaśodhanam -ūrdhvaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria