Declension table of ?ūrdhvaśocis

Deva

MasculineSingularDualPlural
Nominativeūrdhvaśociḥ ūrdhvaśociṣau ūrdhvaśociṣaḥ
Vocativeūrdhvaśociḥ ūrdhvaśociṣau ūrdhvaśociṣaḥ
Accusativeūrdhvaśociṣam ūrdhvaśociṣau ūrdhvaśociṣaḥ
Instrumentalūrdhvaśociṣā ūrdhvaśocirbhyām ūrdhvaśocirbhiḥ
Dativeūrdhvaśociṣe ūrdhvaśocirbhyām ūrdhvaśocirbhyaḥ
Ablativeūrdhvaśociṣaḥ ūrdhvaśocirbhyām ūrdhvaśocirbhyaḥ
Genitiveūrdhvaśociṣaḥ ūrdhvaśociṣoḥ ūrdhvaśociṣām
Locativeūrdhvaśociṣi ūrdhvaśociṣoḥ ūrdhvaśociḥṣu

Compound ūrdhvaśocis -

Adverb -ūrdhvaśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria