Declension table of ?ūrdhvaśāyin

Deva

MasculineSingularDualPlural
Nominativeūrdhvaśāyī ūrdhvaśāyinau ūrdhvaśāyinaḥ
Vocativeūrdhvaśāyin ūrdhvaśāyinau ūrdhvaśāyinaḥ
Accusativeūrdhvaśāyinam ūrdhvaśāyinau ūrdhvaśāyinaḥ
Instrumentalūrdhvaśāyinā ūrdhvaśāyibhyām ūrdhvaśāyibhiḥ
Dativeūrdhvaśāyine ūrdhvaśāyibhyām ūrdhvaśāyibhyaḥ
Ablativeūrdhvaśāyinaḥ ūrdhvaśāyibhyām ūrdhvaśāyibhyaḥ
Genitiveūrdhvaśāyinaḥ ūrdhvaśāyinoḥ ūrdhvaśāyinām
Locativeūrdhvaśāyini ūrdhvaśāyinoḥ ūrdhvaśāyiṣu

Compound ūrdhvaśāyi -

Adverb -ūrdhvaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria