Declension table of ?ūrdhvaveṇīdharā

Deva

FeminineSingularDualPlural
Nominativeūrdhvaveṇīdharā ūrdhvaveṇīdhare ūrdhvaveṇīdharāḥ
Vocativeūrdhvaveṇīdhare ūrdhvaveṇīdhare ūrdhvaveṇīdharāḥ
Accusativeūrdhvaveṇīdharām ūrdhvaveṇīdhare ūrdhvaveṇīdharāḥ
Instrumentalūrdhvaveṇīdharayā ūrdhvaveṇīdharābhyām ūrdhvaveṇīdharābhiḥ
Dativeūrdhvaveṇīdharāyai ūrdhvaveṇīdharābhyām ūrdhvaveṇīdharābhyaḥ
Ablativeūrdhvaveṇīdharāyāḥ ūrdhvaveṇīdharābhyām ūrdhvaveṇīdharābhyaḥ
Genitiveūrdhvaveṇīdharāyāḥ ūrdhvaveṇīdharayoḥ ūrdhvaveṇīdharāṇām
Locativeūrdhvaveṇīdharāyām ūrdhvaveṇīdharayoḥ ūrdhvaveṇīdharāsu

Adverb -ūrdhvaveṇīdharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria