Declension table of ?ūrdhvavālā

Deva

FeminineSingularDualPlural
Nominativeūrdhvavālā ūrdhvavāle ūrdhvavālāḥ
Vocativeūrdhvavāle ūrdhvavāle ūrdhvavālāḥ
Accusativeūrdhvavālām ūrdhvavāle ūrdhvavālāḥ
Instrumentalūrdhvavālayā ūrdhvavālābhyām ūrdhvavālābhiḥ
Dativeūrdhvavālāyai ūrdhvavālābhyām ūrdhvavālābhyaḥ
Ablativeūrdhvavālāyāḥ ūrdhvavālābhyām ūrdhvavālābhyaḥ
Genitiveūrdhvavālāyāḥ ūrdhvavālayoḥ ūrdhvavālānām
Locativeūrdhvavālāyām ūrdhvavālayoḥ ūrdhvavālāsu

Adverb -ūrdhvavālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria