Declension table of ?ūrdhvavāla

Deva

MasculineSingularDualPlural
Nominativeūrdhvavālaḥ ūrdhvavālau ūrdhvavālāḥ
Vocativeūrdhvavāla ūrdhvavālau ūrdhvavālāḥ
Accusativeūrdhvavālam ūrdhvavālau ūrdhvavālān
Instrumentalūrdhvavālena ūrdhvavālābhyām ūrdhvavālaiḥ ūrdhvavālebhiḥ
Dativeūrdhvavālāya ūrdhvavālābhyām ūrdhvavālebhyaḥ
Ablativeūrdhvavālāt ūrdhvavālābhyām ūrdhvavālebhyaḥ
Genitiveūrdhvavālasya ūrdhvavālayoḥ ūrdhvavālānām
Locativeūrdhvavāle ūrdhvavālayoḥ ūrdhvavāleṣu

Compound ūrdhvavāla -

Adverb -ūrdhvavālam -ūrdhvavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria