Declension table of ?ūrdhvavācā

Deva

FeminineSingularDualPlural
Nominativeūrdhvavācā ūrdhvavāce ūrdhvavācāḥ
Vocativeūrdhvavāce ūrdhvavāce ūrdhvavācāḥ
Accusativeūrdhvavācām ūrdhvavāce ūrdhvavācāḥ
Instrumentalūrdhvavācayā ūrdhvavācābhyām ūrdhvavācābhiḥ
Dativeūrdhvavācāyai ūrdhvavācābhyām ūrdhvavācābhyaḥ
Ablativeūrdhvavācāyāḥ ūrdhvavācābhyām ūrdhvavācābhyaḥ
Genitiveūrdhvavācāyāḥ ūrdhvavācayoḥ ūrdhvavācānām
Locativeūrdhvavācāyām ūrdhvavācayoḥ ūrdhvavācāsu

Adverb -ūrdhvavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria