Declension table of ?ūrdhvavāc

Deva

MasculineSingularDualPlural
Nominativeūrdhvavāk ūrdhvavācau ūrdhvavācaḥ
Vocativeūrdhvavāk ūrdhvavācau ūrdhvavācaḥ
Accusativeūrdhvavācam ūrdhvavācau ūrdhvavācaḥ
Instrumentalūrdhvavācā ūrdhvavāgbhyām ūrdhvavāgbhiḥ
Dativeūrdhvavāce ūrdhvavāgbhyām ūrdhvavāgbhyaḥ
Ablativeūrdhvavācaḥ ūrdhvavāgbhyām ūrdhvavāgbhyaḥ
Genitiveūrdhvavācaḥ ūrdhvavācoḥ ūrdhvavācām
Locativeūrdhvavāci ūrdhvavācoḥ ūrdhvavākṣu

Compound ūrdhvavāk -

Adverb -ūrdhvavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria