Declension table of ?ūrdhvavṛta

Deva

NeuterSingularDualPlural
Nominativeūrdhvavṛtam ūrdhvavṛte ūrdhvavṛtāni
Vocativeūrdhvavṛta ūrdhvavṛte ūrdhvavṛtāni
Accusativeūrdhvavṛtam ūrdhvavṛte ūrdhvavṛtāni
Instrumentalūrdhvavṛtena ūrdhvavṛtābhyām ūrdhvavṛtaiḥ
Dativeūrdhvavṛtāya ūrdhvavṛtābhyām ūrdhvavṛtebhyaḥ
Ablativeūrdhvavṛtāt ūrdhvavṛtābhyām ūrdhvavṛtebhyaḥ
Genitiveūrdhvavṛtasya ūrdhvavṛtayoḥ ūrdhvavṛtānām
Locativeūrdhvavṛte ūrdhvavṛtayoḥ ūrdhvavṛteṣu

Compound ūrdhvavṛta -

Adverb -ūrdhvavṛtam -ūrdhvavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria