Declension table of ?ūrdhvavṛta

Deva

MasculineSingularDualPlural
Nominativeūrdhvavṛtaḥ ūrdhvavṛtau ūrdhvavṛtāḥ
Vocativeūrdhvavṛta ūrdhvavṛtau ūrdhvavṛtāḥ
Accusativeūrdhvavṛtam ūrdhvavṛtau ūrdhvavṛtān
Instrumentalūrdhvavṛtena ūrdhvavṛtābhyām ūrdhvavṛtaiḥ ūrdhvavṛtebhiḥ
Dativeūrdhvavṛtāya ūrdhvavṛtābhyām ūrdhvavṛtebhyaḥ
Ablativeūrdhvavṛtāt ūrdhvavṛtābhyām ūrdhvavṛtebhyaḥ
Genitiveūrdhvavṛtasya ūrdhvavṛtayoḥ ūrdhvavṛtānām
Locativeūrdhvavṛte ūrdhvavṛtayoḥ ūrdhvavṛteṣu

Compound ūrdhvavṛta -

Adverb -ūrdhvavṛtam -ūrdhvavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria