Declension table of ?ūrdhvatva

Deva

NeuterSingularDualPlural
Nominativeūrdhvatvam ūrdhvatve ūrdhvatvāni
Vocativeūrdhvatva ūrdhvatve ūrdhvatvāni
Accusativeūrdhvatvam ūrdhvatve ūrdhvatvāni
Instrumentalūrdhvatvena ūrdhvatvābhyām ūrdhvatvaiḥ
Dativeūrdhvatvāya ūrdhvatvābhyām ūrdhvatvebhyaḥ
Ablativeūrdhvatvāt ūrdhvatvābhyām ūrdhvatvebhyaḥ
Genitiveūrdhvatvasya ūrdhvatvayoḥ ūrdhvatvānām
Locativeūrdhvatve ūrdhvatvayoḥ ūrdhvatveṣu

Compound ūrdhvatva -

Adverb -ūrdhvatvam -ūrdhvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria