Declension table of ?ūrdhvatilakin

Deva

NeuterSingularDualPlural
Nominativeūrdhvatilaki ūrdhvatilakinī ūrdhvatilakīni
Vocativeūrdhvatilakin ūrdhvatilaki ūrdhvatilakinī ūrdhvatilakīni
Accusativeūrdhvatilaki ūrdhvatilakinī ūrdhvatilakīni
Instrumentalūrdhvatilakinā ūrdhvatilakibhyām ūrdhvatilakibhiḥ
Dativeūrdhvatilakine ūrdhvatilakibhyām ūrdhvatilakibhyaḥ
Ablativeūrdhvatilakinaḥ ūrdhvatilakibhyām ūrdhvatilakibhyaḥ
Genitiveūrdhvatilakinaḥ ūrdhvatilakinoḥ ūrdhvatilakinām
Locativeūrdhvatilakini ūrdhvatilakinoḥ ūrdhvatilakiṣu

Compound ūrdhvatilaki -

Adverb -ūrdhvatilaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria