Declension table of ?ūrdhvataraṇa

Deva

NeuterSingularDualPlural
Nominativeūrdhvataraṇam ūrdhvataraṇe ūrdhvataraṇāni
Vocativeūrdhvataraṇa ūrdhvataraṇe ūrdhvataraṇāni
Accusativeūrdhvataraṇam ūrdhvataraṇe ūrdhvataraṇāni
Instrumentalūrdhvataraṇena ūrdhvataraṇābhyām ūrdhvataraṇaiḥ
Dativeūrdhvataraṇāya ūrdhvataraṇābhyām ūrdhvataraṇebhyaḥ
Ablativeūrdhvataraṇāt ūrdhvataraṇābhyām ūrdhvataraṇebhyaḥ
Genitiveūrdhvataraṇasya ūrdhvataraṇayoḥ ūrdhvataraṇānām
Locativeūrdhvataraṇe ūrdhvataraṇayoḥ ūrdhvataraṇeṣu

Compound ūrdhvataraṇa -

Adverb -ūrdhvataraṇam -ūrdhvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria