Declension table of ?ūrdhvasvapna

Deva

MasculineSingularDualPlural
Nominativeūrdhvasvapnaḥ ūrdhvasvapnau ūrdhvasvapnāḥ
Vocativeūrdhvasvapna ūrdhvasvapnau ūrdhvasvapnāḥ
Accusativeūrdhvasvapnam ūrdhvasvapnau ūrdhvasvapnān
Instrumentalūrdhvasvapnena ūrdhvasvapnābhyām ūrdhvasvapnaiḥ ūrdhvasvapnebhiḥ
Dativeūrdhvasvapnāya ūrdhvasvapnābhyām ūrdhvasvapnebhyaḥ
Ablativeūrdhvasvapnāt ūrdhvasvapnābhyām ūrdhvasvapnebhyaḥ
Genitiveūrdhvasvapnasya ūrdhvasvapnayoḥ ūrdhvasvapnānām
Locativeūrdhvasvapne ūrdhvasvapnayoḥ ūrdhvasvapneṣu

Compound ūrdhvasvapna -

Adverb -ūrdhvasvapnam -ūrdhvasvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria