Declension table of ?ūrdhvasūcikā

Deva

FeminineSingularDualPlural
Nominativeūrdhvasūcikā ūrdhvasūcike ūrdhvasūcikāḥ
Vocativeūrdhvasūcike ūrdhvasūcike ūrdhvasūcikāḥ
Accusativeūrdhvasūcikām ūrdhvasūcike ūrdhvasūcikāḥ
Instrumentalūrdhvasūcikayā ūrdhvasūcikābhyām ūrdhvasūcikābhiḥ
Dativeūrdhvasūcikāyai ūrdhvasūcikābhyām ūrdhvasūcikābhyaḥ
Ablativeūrdhvasūcikāyāḥ ūrdhvasūcikābhyām ūrdhvasūcikābhyaḥ
Genitiveūrdhvasūcikāyāḥ ūrdhvasūcikayoḥ ūrdhvasūcikānām
Locativeūrdhvasūcikāyām ūrdhvasūcikayoḥ ūrdhvasūcikāsu

Adverb -ūrdhvasūcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria