Declension table of ?ūrdhvastomā

Deva

FeminineSingularDualPlural
Nominativeūrdhvastomā ūrdhvastome ūrdhvastomāḥ
Vocativeūrdhvastome ūrdhvastome ūrdhvastomāḥ
Accusativeūrdhvastomām ūrdhvastome ūrdhvastomāḥ
Instrumentalūrdhvastomayā ūrdhvastomābhyām ūrdhvastomābhiḥ
Dativeūrdhvastomāyai ūrdhvastomābhyām ūrdhvastomābhyaḥ
Ablativeūrdhvastomāyāḥ ūrdhvastomābhyām ūrdhvastomābhyaḥ
Genitiveūrdhvastomāyāḥ ūrdhvastomayoḥ ūrdhvastomānām
Locativeūrdhvastomāyām ūrdhvastomayoḥ ūrdhvastomāsu

Adverb -ūrdhvastomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria