Declension table of ?ūrdhvastoma

Deva

NeuterSingularDualPlural
Nominativeūrdhvastomam ūrdhvastome ūrdhvastomāni
Vocativeūrdhvastoma ūrdhvastome ūrdhvastomāni
Accusativeūrdhvastomam ūrdhvastome ūrdhvastomāni
Instrumentalūrdhvastomena ūrdhvastomābhyām ūrdhvastomaiḥ
Dativeūrdhvastomāya ūrdhvastomābhyām ūrdhvastomebhyaḥ
Ablativeūrdhvastomāt ūrdhvastomābhyām ūrdhvastomebhyaḥ
Genitiveūrdhvastomasya ūrdhvastomayoḥ ūrdhvastomānām
Locativeūrdhvastome ūrdhvastomayoḥ ūrdhvastomeṣu

Compound ūrdhvastoma -

Adverb -ūrdhvastomam -ūrdhvastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria