Declension table of ?ūrdhvastanī

Deva

FeminineSingularDualPlural
Nominativeūrdhvastanī ūrdhvastanyau ūrdhvastanyaḥ
Vocativeūrdhvastani ūrdhvastanyau ūrdhvastanyaḥ
Accusativeūrdhvastanīm ūrdhvastanyau ūrdhvastanīḥ
Instrumentalūrdhvastanyā ūrdhvastanībhyām ūrdhvastanībhiḥ
Dativeūrdhvastanyai ūrdhvastanībhyām ūrdhvastanībhyaḥ
Ablativeūrdhvastanyāḥ ūrdhvastanībhyām ūrdhvastanībhyaḥ
Genitiveūrdhvastanyāḥ ūrdhvastanyoḥ ūrdhvastanīnām
Locativeūrdhvastanyām ūrdhvastanyoḥ ūrdhvastanīṣu

Compound ūrdhvastani - ūrdhvastanī -

Adverb -ūrdhvastani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria