Declension table of ?ūrdhvastana

Deva

NeuterSingularDualPlural
Nominativeūrdhvastanam ūrdhvastane ūrdhvastanāni
Vocativeūrdhvastana ūrdhvastane ūrdhvastanāni
Accusativeūrdhvastanam ūrdhvastane ūrdhvastanāni
Instrumentalūrdhvastanena ūrdhvastanābhyām ūrdhvastanaiḥ
Dativeūrdhvastanāya ūrdhvastanābhyām ūrdhvastanebhyaḥ
Ablativeūrdhvastanāt ūrdhvastanābhyām ūrdhvastanebhyaḥ
Genitiveūrdhvastanasya ūrdhvastanayoḥ ūrdhvastanānām
Locativeūrdhvastane ūrdhvastanayoḥ ūrdhvastaneṣu

Compound ūrdhvastana -

Adverb -ūrdhvastanam -ūrdhvastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria