Declension table of ?ūrdhvastana

Deva

MasculineSingularDualPlural
Nominativeūrdhvastanaḥ ūrdhvastanau ūrdhvastanāḥ
Vocativeūrdhvastana ūrdhvastanau ūrdhvastanāḥ
Accusativeūrdhvastanam ūrdhvastanau ūrdhvastanān
Instrumentalūrdhvastanena ūrdhvastanābhyām ūrdhvastanaiḥ ūrdhvastanebhiḥ
Dativeūrdhvastanāya ūrdhvastanābhyām ūrdhvastanebhyaḥ
Ablativeūrdhvastanāt ūrdhvastanābhyām ūrdhvastanebhyaḥ
Genitiveūrdhvastanasya ūrdhvastanayoḥ ūrdhvastanānām
Locativeūrdhvastane ūrdhvastanayoḥ ūrdhvastaneṣu

Compound ūrdhvastana -

Adverb -ūrdhvastanam -ūrdhvastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria