Declension table of ?ūrdhvasadmana

Deva

NeuterSingularDualPlural
Nominativeūrdhvasadmanam ūrdhvasadmane ūrdhvasadmanāni
Vocativeūrdhvasadmana ūrdhvasadmane ūrdhvasadmanāni
Accusativeūrdhvasadmanam ūrdhvasadmane ūrdhvasadmanāni
Instrumentalūrdhvasadmanena ūrdhvasadmanābhyām ūrdhvasadmanaiḥ
Dativeūrdhvasadmanāya ūrdhvasadmanābhyām ūrdhvasadmanebhyaḥ
Ablativeūrdhvasadmanāt ūrdhvasadmanābhyām ūrdhvasadmanebhyaḥ
Genitiveūrdhvasadmanasya ūrdhvasadmanayoḥ ūrdhvasadmanānām
Locativeūrdhvasadmane ūrdhvasadmanayoḥ ūrdhvasadmaneṣu

Compound ūrdhvasadmana -

Adverb -ūrdhvasadmanam -ūrdhvasadmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria