Declension table of ?ūrdhvasad

Deva

MasculineSingularDualPlural
Nominativeūrdhvasat ūrdhvasadau ūrdhvasadaḥ
Vocativeūrdhvasat ūrdhvasadau ūrdhvasadaḥ
Accusativeūrdhvasadam ūrdhvasadau ūrdhvasadaḥ
Instrumentalūrdhvasadā ūrdhvasadbhyām ūrdhvasadbhiḥ
Dativeūrdhvasade ūrdhvasadbhyām ūrdhvasadbhyaḥ
Ablativeūrdhvasadaḥ ūrdhvasadbhyām ūrdhvasadbhyaḥ
Genitiveūrdhvasadaḥ ūrdhvasadoḥ ūrdhvasadām
Locativeūrdhvasadi ūrdhvasadoḥ ūrdhvasatsu

Compound ūrdhvasat -

Adverb -ūrdhvasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria