Declension table of ?ūrdhvasānu_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvasānu_ā ūrdhvasānu_e ūrdhvasānu_āḥ
Vocativeūrdhvasānu_e ūrdhvasānu_e ūrdhvasānu_āḥ
Accusativeūrdhvasānu_ām ūrdhvasānu_e ūrdhvasānu_āḥ
Instrumentalūrdhvasānu_ayā ūrdhvasānu_ābhyām ūrdhvasānu_ābhiḥ
Dativeūrdhvasānu_āyai ūrdhvasānu_ābhyām ūrdhvasānu_ābhyaḥ
Ablativeūrdhvasānu_āyāḥ ūrdhvasānu_ābhyām ūrdhvasānu_ābhyaḥ
Genitiveūrdhvasānu_āyāḥ ūrdhvasānu_ayoḥ ūrdhvasānu_ānām
Locativeūrdhvasānu_āyām ūrdhvasānu_ayoḥ ūrdhvasānu_āsu

Adverb -ūrdhvasānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria