Declension table of ?ūrdhvasānu

Deva

MasculineSingularDualPlural
Nominativeūrdhvasānuḥ ūrdhvasānū ūrdhvasānavaḥ
Vocativeūrdhvasāno ūrdhvasānū ūrdhvasānavaḥ
Accusativeūrdhvasānum ūrdhvasānū ūrdhvasānūn
Instrumentalūrdhvasānunā ūrdhvasānubhyām ūrdhvasānubhiḥ
Dativeūrdhvasānave ūrdhvasānubhyām ūrdhvasānubhyaḥ
Ablativeūrdhvasānoḥ ūrdhvasānubhyām ūrdhvasānubhyaḥ
Genitiveūrdhvasānoḥ ūrdhvasānvoḥ ūrdhvasānūnām
Locativeūrdhvasānau ūrdhvasānvoḥ ūrdhvasānuṣu

Compound ūrdhvasānu -

Adverb -ūrdhvasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria