Declension table of ?ūrdhvasāna

Deva

NeuterSingularDualPlural
Nominativeūrdhvasānam ūrdhvasāne ūrdhvasānāni
Vocativeūrdhvasāna ūrdhvasāne ūrdhvasānāni
Accusativeūrdhvasānam ūrdhvasāne ūrdhvasānāni
Instrumentalūrdhvasānena ūrdhvasānābhyām ūrdhvasānaiḥ
Dativeūrdhvasānāya ūrdhvasānābhyām ūrdhvasānebhyaḥ
Ablativeūrdhvasānāt ūrdhvasānābhyām ūrdhvasānebhyaḥ
Genitiveūrdhvasānasya ūrdhvasānayoḥ ūrdhvasānānām
Locativeūrdhvasāne ūrdhvasānayoḥ ūrdhvasāneṣu

Compound ūrdhvasāna -

Adverb -ūrdhvasānam -ūrdhvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria