Declension table of ?ūrdhvasāna

Deva

MasculineSingularDualPlural
Nominativeūrdhvasānaḥ ūrdhvasānau ūrdhvasānāḥ
Vocativeūrdhvasāna ūrdhvasānau ūrdhvasānāḥ
Accusativeūrdhvasānam ūrdhvasānau ūrdhvasānān
Instrumentalūrdhvasānena ūrdhvasānābhyām ūrdhvasānaiḥ ūrdhvasānebhiḥ
Dativeūrdhvasānāya ūrdhvasānābhyām ūrdhvasānebhyaḥ
Ablativeūrdhvasānāt ūrdhvasānābhyām ūrdhvasānebhyaḥ
Genitiveūrdhvasānasya ūrdhvasānayoḥ ūrdhvasānānām
Locativeūrdhvasāne ūrdhvasānayoḥ ūrdhvasāneṣu

Compound ūrdhvasāna -

Adverb -ūrdhvasānam -ūrdhvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria