Declension table of ?ūrdhvaroman

Deva

NeuterSingularDualPlural
Nominativeūrdhvaroma ūrdhvaromṇī ūrdhvaromāṇi
Vocativeūrdhvaroman ūrdhvaroma ūrdhvaromṇī ūrdhvaromāṇi
Accusativeūrdhvaroma ūrdhvaromṇī ūrdhvaromāṇi
Instrumentalūrdhvaromṇā ūrdhvaromabhyām ūrdhvaromabhiḥ
Dativeūrdhvaromṇe ūrdhvaromabhyām ūrdhvaromabhyaḥ
Ablativeūrdhvaromṇaḥ ūrdhvaromabhyām ūrdhvaromabhyaḥ
Genitiveūrdhvaromṇaḥ ūrdhvaromṇoḥ ūrdhvaromṇām
Locativeūrdhvaromṇi ūrdhvaromaṇi ūrdhvaromṇoḥ ūrdhvaromasu

Compound ūrdhvaroma -

Adverb -ūrdhvaroma -ūrdhvaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria