Declension table of ?ūrdhvaroman

Deva

MasculineSingularDualPlural
Nominativeūrdhvaromā ūrdhvaromāṇau ūrdhvaromāṇaḥ
Vocativeūrdhvaroman ūrdhvaromāṇau ūrdhvaromāṇaḥ
Accusativeūrdhvaromāṇam ūrdhvaromāṇau ūrdhvaromṇaḥ
Instrumentalūrdhvaromṇā ūrdhvaromabhyām ūrdhvaromabhiḥ
Dativeūrdhvaromṇe ūrdhvaromabhyām ūrdhvaromabhyaḥ
Ablativeūrdhvaromṇaḥ ūrdhvaromabhyām ūrdhvaromabhyaḥ
Genitiveūrdhvaromṇaḥ ūrdhvaromṇoḥ ūrdhvaromṇām
Locativeūrdhvaromṇi ūrdhvaromaṇi ūrdhvaromṇoḥ ūrdhvaromasu

Compound ūrdhvaroma -

Adverb -ūrdhvaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria