Declension table of ?ūrdhvaretatīrtha

Deva

NeuterSingularDualPlural
Nominativeūrdhvaretatīrtham ūrdhvaretatīrthe ūrdhvaretatīrthāni
Vocativeūrdhvaretatīrtha ūrdhvaretatīrthe ūrdhvaretatīrthāni
Accusativeūrdhvaretatīrtham ūrdhvaretatīrthe ūrdhvaretatīrthāni
Instrumentalūrdhvaretatīrthena ūrdhvaretatīrthābhyām ūrdhvaretatīrthaiḥ
Dativeūrdhvaretatīrthāya ūrdhvaretatīrthābhyām ūrdhvaretatīrthebhyaḥ
Ablativeūrdhvaretatīrthāt ūrdhvaretatīrthābhyām ūrdhvaretatīrthebhyaḥ
Genitiveūrdhvaretatīrthasya ūrdhvaretatīrthayoḥ ūrdhvaretatīrthānām
Locativeūrdhvaretatīrthe ūrdhvaretatīrthayoḥ ūrdhvaretatīrtheṣu

Compound ūrdhvaretatīrtha -

Adverb -ūrdhvaretatīrtham -ūrdhvaretatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria