Declension table of ?ūrdhvaretasā

Deva

FeminineSingularDualPlural
Nominativeūrdhvaretasā ūrdhvaretase ūrdhvaretasāḥ
Vocativeūrdhvaretase ūrdhvaretase ūrdhvaretasāḥ
Accusativeūrdhvaretasām ūrdhvaretase ūrdhvaretasāḥ
Instrumentalūrdhvaretasayā ūrdhvaretasābhyām ūrdhvaretasābhiḥ
Dativeūrdhvaretasāyai ūrdhvaretasābhyām ūrdhvaretasābhyaḥ
Ablativeūrdhvaretasāyāḥ ūrdhvaretasābhyām ūrdhvaretasābhyaḥ
Genitiveūrdhvaretasāyāḥ ūrdhvaretasayoḥ ūrdhvaretasānām
Locativeūrdhvaretasāyām ūrdhvaretasayoḥ ūrdhvaretasāsu

Adverb -ūrdhvaretasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria