Declension table of ?ūrdhvareta

Deva

NeuterSingularDualPlural
Nominativeūrdhvaretam ūrdhvarete ūrdhvaretāni
Vocativeūrdhvareta ūrdhvarete ūrdhvaretāni
Accusativeūrdhvaretam ūrdhvarete ūrdhvaretāni
Instrumentalūrdhvaretena ūrdhvaretābhyām ūrdhvaretaiḥ
Dativeūrdhvaretāya ūrdhvaretābhyām ūrdhvaretebhyaḥ
Ablativeūrdhvaretāt ūrdhvaretābhyām ūrdhvaretebhyaḥ
Genitiveūrdhvaretasya ūrdhvaretayoḥ ūrdhvaretānām
Locativeūrdhvarete ūrdhvaretayoḥ ūrdhvareteṣu

Compound ūrdhvareta -

Adverb -ūrdhvaretam -ūrdhvaretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria