Declension table of ?ūrdhvarekhā

Deva

FeminineSingularDualPlural
Nominativeūrdhvarekhā ūrdhvarekhe ūrdhvarekhāḥ
Vocativeūrdhvarekhe ūrdhvarekhe ūrdhvarekhāḥ
Accusativeūrdhvarekhām ūrdhvarekhe ūrdhvarekhāḥ
Instrumentalūrdhvarekhayā ūrdhvarekhābhyām ūrdhvarekhābhiḥ
Dativeūrdhvarekhāyai ūrdhvarekhābhyām ūrdhvarekhābhyaḥ
Ablativeūrdhvarekhāyāḥ ūrdhvarekhābhyām ūrdhvarekhābhyaḥ
Genitiveūrdhvarekhāyāḥ ūrdhvarekhayoḥ ūrdhvarekhāṇām
Locativeūrdhvarekhāyām ūrdhvarekhayoḥ ūrdhvarekhāsu

Adverb -ūrdhvarekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria