Declension table of ?ūrdhvaraktinī

Deva

FeminineSingularDualPlural
Nominativeūrdhvaraktinī ūrdhvaraktinyau ūrdhvaraktinyaḥ
Vocativeūrdhvaraktini ūrdhvaraktinyau ūrdhvaraktinyaḥ
Accusativeūrdhvaraktinīm ūrdhvaraktinyau ūrdhvaraktinīḥ
Instrumentalūrdhvaraktinyā ūrdhvaraktinībhyām ūrdhvaraktinībhiḥ
Dativeūrdhvaraktinyai ūrdhvaraktinībhyām ūrdhvaraktinībhyaḥ
Ablativeūrdhvaraktinyāḥ ūrdhvaraktinībhyām ūrdhvaraktinībhyaḥ
Genitiveūrdhvaraktinyāḥ ūrdhvaraktinyoḥ ūrdhvaraktinīnām
Locativeūrdhvaraktinyām ūrdhvaraktinyoḥ ūrdhvaraktinīṣu

Compound ūrdhvaraktini - ūrdhvaraktinī -

Adverb -ūrdhvaraktini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria