Declension table of ?ūrdhvaraktin

Deva

NeuterSingularDualPlural
Nominativeūrdhvarakti ūrdhvaraktinī ūrdhvaraktīni
Vocativeūrdhvaraktin ūrdhvarakti ūrdhvaraktinī ūrdhvaraktīni
Accusativeūrdhvarakti ūrdhvaraktinī ūrdhvaraktīni
Instrumentalūrdhvaraktinā ūrdhvaraktibhyām ūrdhvaraktibhiḥ
Dativeūrdhvaraktine ūrdhvaraktibhyām ūrdhvaraktibhyaḥ
Ablativeūrdhvaraktinaḥ ūrdhvaraktibhyām ūrdhvaraktibhyaḥ
Genitiveūrdhvaraktinaḥ ūrdhvaraktinoḥ ūrdhvaraktinām
Locativeūrdhvaraktini ūrdhvaraktinoḥ ūrdhvaraktiṣu

Compound ūrdhvarakti -

Adverb -ūrdhvarakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria