Declension table of ?ūrdhvarāji

Deva

FeminineSingularDualPlural
Nominativeūrdhvarājiḥ ūrdhvarājī ūrdhvarājayaḥ
Vocativeūrdhvarāje ūrdhvarājī ūrdhvarājayaḥ
Accusativeūrdhvarājim ūrdhvarājī ūrdhvarājīḥ
Instrumentalūrdhvarājyā ūrdhvarājibhyām ūrdhvarājibhiḥ
Dativeūrdhvarājyai ūrdhvarājaye ūrdhvarājibhyām ūrdhvarājibhyaḥ
Ablativeūrdhvarājyāḥ ūrdhvarājeḥ ūrdhvarājibhyām ūrdhvarājibhyaḥ
Genitiveūrdhvarājyāḥ ūrdhvarājeḥ ūrdhvarājyoḥ ūrdhvarājīnām
Locativeūrdhvarājyām ūrdhvarājau ūrdhvarājyoḥ ūrdhvarājiṣu

Compound ūrdhvarāji -

Adverb -ūrdhvarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria