Declension table of ?ūrdhvapravarṣin

Deva

NeuterSingularDualPlural
Nominativeūrdhvapravarṣi ūrdhvapravarṣiṇī ūrdhvapravarṣīṇi
Vocativeūrdhvapravarṣin ūrdhvapravarṣi ūrdhvapravarṣiṇī ūrdhvapravarṣīṇi
Accusativeūrdhvapravarṣi ūrdhvapravarṣiṇī ūrdhvapravarṣīṇi
Instrumentalūrdhvapravarṣiṇā ūrdhvapravarṣibhyām ūrdhvapravarṣibhiḥ
Dativeūrdhvapravarṣiṇe ūrdhvapravarṣibhyām ūrdhvapravarṣibhyaḥ
Ablativeūrdhvapravarṣiṇaḥ ūrdhvapravarṣibhyām ūrdhvapravarṣibhyaḥ
Genitiveūrdhvapravarṣiṇaḥ ūrdhvapravarṣiṇoḥ ūrdhvapravarṣiṇām
Locativeūrdhvapravarṣiṇi ūrdhvapravarṣiṇoḥ ūrdhvapravarṣiṣu

Compound ūrdhvapravarṣi -

Adverb -ūrdhvapravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria