Declension table of ?ūrdhvapravarṣin

Deva

MasculineSingularDualPlural
Nominativeūrdhvapravarṣī ūrdhvapravarṣiṇau ūrdhvapravarṣiṇaḥ
Vocativeūrdhvapravarṣin ūrdhvapravarṣiṇau ūrdhvapravarṣiṇaḥ
Accusativeūrdhvapravarṣiṇam ūrdhvapravarṣiṇau ūrdhvapravarṣiṇaḥ
Instrumentalūrdhvapravarṣiṇā ūrdhvapravarṣibhyām ūrdhvapravarṣibhiḥ
Dativeūrdhvapravarṣiṇe ūrdhvapravarṣibhyām ūrdhvapravarṣibhyaḥ
Ablativeūrdhvapravarṣiṇaḥ ūrdhvapravarṣibhyām ūrdhvapravarṣibhyaḥ
Genitiveūrdhvapravarṣiṇaḥ ūrdhvapravarṣiṇoḥ ūrdhvapravarṣiṇām
Locativeūrdhvapravarṣiṇi ūrdhvapravarṣiṇoḥ ūrdhvapravarṣiṣu

Compound ūrdhvapravarṣi -

Adverb -ūrdhvapravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria