Declension table of ?ūrdhvapavitra

Deva

MasculineSingularDualPlural
Nominativeūrdhvapavitraḥ ūrdhvapavitrau ūrdhvapavitrāḥ
Vocativeūrdhvapavitra ūrdhvapavitrau ūrdhvapavitrāḥ
Accusativeūrdhvapavitram ūrdhvapavitrau ūrdhvapavitrān
Instrumentalūrdhvapavitreṇa ūrdhvapavitrābhyām ūrdhvapavitraiḥ ūrdhvapavitrebhiḥ
Dativeūrdhvapavitrāya ūrdhvapavitrābhyām ūrdhvapavitrebhyaḥ
Ablativeūrdhvapavitrāt ūrdhvapavitrābhyām ūrdhvapavitrebhyaḥ
Genitiveūrdhvapavitrasya ūrdhvapavitrayoḥ ūrdhvapavitrāṇām
Locativeūrdhvapavitre ūrdhvapavitrayoḥ ūrdhvapavitreṣu

Compound ūrdhvapavitra -

Adverb -ūrdhvapavitram -ūrdhvapavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria