Declension table of ?ūrdhvapatha

Deva

MasculineSingularDualPlural
Nominativeūrdhvapathaḥ ūrdhvapathau ūrdhvapathāḥ
Vocativeūrdhvapatha ūrdhvapathau ūrdhvapathāḥ
Accusativeūrdhvapatham ūrdhvapathau ūrdhvapathān
Instrumentalūrdhvapathena ūrdhvapathābhyām ūrdhvapathaiḥ ūrdhvapathebhiḥ
Dativeūrdhvapathāya ūrdhvapathābhyām ūrdhvapathebhyaḥ
Ablativeūrdhvapathāt ūrdhvapathābhyām ūrdhvapathebhyaḥ
Genitiveūrdhvapathasya ūrdhvapathayoḥ ūrdhvapathānām
Locativeūrdhvapathe ūrdhvapathayoḥ ūrdhvapatheṣu

Compound ūrdhvapatha -

Adverb -ūrdhvapatham -ūrdhvapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria