Declension table of ?ūrdhvapātra

Deva

NeuterSingularDualPlural
Nominativeūrdhvapātram ūrdhvapātre ūrdhvapātrāṇi
Vocativeūrdhvapātra ūrdhvapātre ūrdhvapātrāṇi
Accusativeūrdhvapātram ūrdhvapātre ūrdhvapātrāṇi
Instrumentalūrdhvapātreṇa ūrdhvapātrābhyām ūrdhvapātraiḥ
Dativeūrdhvapātrāya ūrdhvapātrābhyām ūrdhvapātrebhyaḥ
Ablativeūrdhvapātrāt ūrdhvapātrābhyām ūrdhvapātrebhyaḥ
Genitiveūrdhvapātrasya ūrdhvapātrayoḥ ūrdhvapātrāṇām
Locativeūrdhvapātre ūrdhvapātrayoḥ ūrdhvapātreṣu

Compound ūrdhvapātra -

Adverb -ūrdhvapātram -ūrdhvapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria